Original

मृगमध्ये यथा सिंहो दृश्यते निर्भयश्चरन् ।पाञ्चालानां तथा मध्ये कर्णोऽचरदभीतवत् ॥ ५८ ॥

Segmented

मृग-मध्ये यथा सिंहो दृश्यते निर्भयः चरन् पाञ्चालानाम् तथा मध्ये कर्णो ऽचरद् अभीत-वत्

Analysis

Word Lemma Parse
मृग मृग pos=n,comp=y
मध्ये मध्ये pos=i
यथा यथा pos=i
सिंहो सिंह pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
निर्भयः निर्भय pos=a,g=m,c=1,n=s
चरन् चर् pos=va,g=m,c=1,n=s,f=part
पाञ्चालानाम् पाञ्चाल pos=n,g=m,c=6,n=p
तथा तथा pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
कर्णो कर्ण pos=n,g=m,c=1,n=s
ऽचरद् चर् pos=v,p=3,n=s,l=lan
अभीत अभीत pos=a,comp=y
वत् वत् pos=i