Original

सूतपुत्रेण नागेषु रथेषु च हयेषु च ।नरेषु च नरव्याघ्र कृतं स्म कदनं महत् ॥ ५७ ॥

Segmented

सूतपुत्रेण नागेषु रथेषु च हयेषु च नरेषु च नर-व्याघ्र कृतम् स्म कदनम् महत्

Analysis

Word Lemma Parse
सूतपुत्रेण सूतपुत्र pos=n,g=m,c=3,n=s
नागेषु नाग pos=n,g=m,c=7,n=p
रथेषु रथ pos=n,g=m,c=7,n=p
pos=i
हयेषु हय pos=n,g=m,c=7,n=p
pos=i
नरेषु नर pos=n,g=m,c=7,n=p
pos=i
नर नर pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
स्म स्म pos=i
कदनम् कदन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s