Original

नैव भीष्मो न च द्रोणो नाप्यन्ये युधि तावकाः ।चक्रुः स्म तादृशं कर्म यादृशं वै कृतं रणे ॥ ५६ ॥

Segmented

न एव भीष्मो न च द्रोणो न अपि अन्ये युधि तावकाः चक्रुः स्म तादृशम् कर्म यादृशम् वै कृतम् रणे

Analysis

Word Lemma Parse
pos=i
एव एव pos=i
भीष्मो भीष्म pos=n,g=m,c=1,n=s
pos=i
pos=i
द्रोणो द्रोण pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
युधि युध् pos=n,g=f,c=7,n=s
तावकाः तावक pos=a,g=m,c=1,n=p
चक्रुः कृ pos=v,p=3,n=p,l=lit
स्म स्म pos=i
तादृशम् तादृश pos=a,g=n,c=2,n=s
कर्म कर्मन् pos=n,g=n,c=2,n=s
यादृशम् यादृश pos=a,g=n,c=1,n=s
वै वै pos=i
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
रणे रण pos=n,g=m,c=7,n=s