Original

गजवाजिमनुष्यैश्च निपतद्भिः समन्ततः ।रथैश्चावगतैर्मार्गे पर्यस्तीर्यत मेदिनी ॥ ५५ ॥

Segmented

गज-वाजि-मनुष्यैः च निपतद्भिः समन्ततः रथैः च अवगतैः मार्गे पर्यस्तीर्यत मेदिनी

Analysis

Word Lemma Parse
गज गज pos=n,comp=y
वाजि वाजिन् pos=n,comp=y
मनुष्यैः मनुष्य pos=n,g=m,c=3,n=p
pos=i
निपतद्भिः निपत् pos=va,g=m,c=3,n=p,f=part
समन्ततः समन्ततः pos=i
रथैः रथ pos=n,g=m,c=3,n=p
pos=i
अवगतैः अवगम् pos=va,g=m,c=3,n=p,f=part
मार्गे मार्ग pos=n,g=m,c=7,n=s
पर्यस्तीर्यत परिस्तृ pos=v,p=3,n=s,l=lan
मेदिनी मेदिनी pos=n,g=f,c=1,n=s