Original

निपेतुरुर्व्यां समरे कर्णसायकपीडिताः ।कुर्वन्तो विविधान्नादान्वज्रनुन्ना इवाचलाः ॥ ५४ ॥

Segmented

निपेतुः उर्व्याम् समरे कर्ण-सायक-पीडिताः कुर्वन्तो विविधान् नादान् वज्र-नुत्ताः इव अचलाः

Analysis

Word Lemma Parse
निपेतुः निपत् pos=v,p=3,n=p,l=lit
उर्व्याम् उर्वी pos=n,g=f,c=7,n=s
समरे समर pos=n,g=n,c=7,n=s
कर्ण कर्ण pos=n,comp=y
सायक सायक pos=n,comp=y
पीडिताः पीडय् pos=va,g=m,c=1,n=p,f=part
कुर्वन्तो कृ pos=va,g=m,c=1,n=p,f=part
विविधान् विविध pos=a,g=m,c=2,n=p
नादान् नाद pos=n,g=m,c=2,n=p
वज्र वज्र pos=n,comp=y
नुत्ताः नुद् pos=va,g=m,c=1,n=p,f=part
इव इव pos=i
अचलाः अचल pos=n,g=m,c=1,n=p