Original

तत्र भारत कर्णेन मातङ्गास्ताडिताः शरैः ।सर्वतोऽभ्यद्रवन्भीताः कुर्वन्तो महदाकुलम् ॥ ५३ ॥

Segmented

तत्र भारत कर्णेन मातङ्गास् ताडिताः शरैः सर्वतो ऽभ्यद्रवन् भीताः कुर्वन्तो महद् आकुलम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
भारत भारत pos=n,g=m,c=8,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
मातङ्गास् मातंग pos=n,g=m,c=1,n=p
ताडिताः ताडय् pos=va,g=m,c=1,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p
सर्वतो सर्वतस् pos=i
ऽभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
भीताः भी pos=va,g=m,c=1,n=p,f=part
कुर्वन्तो कृ pos=va,g=m,c=1,n=p,f=part
महद् महत् pos=a,g=n,c=2,n=s
आकुलम् आकुल pos=a,g=n,c=2,n=s