Original

तेषामाददतः प्राणानासीदाधिरथेर्वपुः ।शोणिताभ्युक्षिताङ्गस्य रुद्रस्येवोर्जितं महत् ॥ ५२ ॥

Segmented

तेषाम् आददतः प्राणान् आसीद् आधिरथेः वपुः शोणित-अभ्युक्ः-अङ्गस्य रुद्रस्य इव ऊर्जितम् महत्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
आददतः आदा pos=va,g=m,c=6,n=s,f=part
प्राणान् प्राण pos=n,g=m,c=2,n=p
आसीद् अस् pos=v,p=3,n=s,l=lan
आधिरथेः आधिरथि pos=n,g=m,c=6,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s
शोणित शोणित pos=n,comp=y
अभ्युक्ः अभ्युक्ष् pos=va,comp=y,f=part
अङ्गस्य अङ्ग pos=n,g=m,c=6,n=s
रुद्रस्य रुद्र pos=n,g=m,c=6,n=s
इव इव pos=i
ऊर्जितम् ऊर्जय् pos=va,g=n,c=1,n=s,f=part
महत् महत् pos=a,g=n,c=1,n=s