Original

सिंहकेतुं रोचमानं शलभं च महारथम् ।निजघान सुसंक्रुद्धश्चेदीनां च महारथान् ॥ ५१ ॥

Segmented

सिंहकेतुम् रोचमानम् शलभम् च महा-रथम् निजघान सु संक्रुद्धः चेदीनाम् च महा-रथान्

Analysis

Word Lemma Parse
सिंहकेतुम् सिंहकेतु pos=n,g=m,c=2,n=s
रोचमानम् रोचमान pos=n,g=m,c=2,n=s
शलभम् शलभ pos=n,g=m,c=2,n=s
pos=i
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
सु सु pos=i
संक्रुद्धः संक्रुध् pos=va,g=m,c=1,n=s,f=part
चेदीनाम् चेदि pos=n,g=m,c=6,n=p
pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p