Original

विष्णुं च विष्णुकर्माणं देवापिं भद्रमेव च ।दण्डं च समरे राजंश्चित्रं चित्रायुधं हरिम् ॥ ५० ॥

Segmented

विष्णुम् च विष्णुकर्माणम् देवापिम् भद्रम् एव च दण्डम् च समरे राजंः चित्रम् चित्रायुधम् हरिम्

Analysis

Word Lemma Parse
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
pos=i
विष्णुकर्माणम् विष्णुकर्मन् pos=n,g=m,c=2,n=s
देवापिम् देवापि pos=n,g=m,c=2,n=s
भद्रम् भद्र pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
दण्डम् दण्ड pos=n,g=m,c=2,n=s
pos=i
समरे समर pos=n,g=n,c=7,n=s
राजंः राजन् pos=n,g=m,c=8,n=s
चित्रम् चित्र pos=n,g=m,c=2,n=s
चित्रायुधम् चित्रायुध pos=n,g=m,c=2,n=s
हरिम् हरि pos=n,g=m,c=2,n=s