Original

संशप्तकेषु पार्थश्च कौरवेषु वृकोदरः ।पाञ्चालेषु तथा कर्णः क्षयं चक्रूर्महारथाः ॥ ५ ॥

Segmented

संशप्तकेषु पार्थः च कौरवेषु वृकोदरः पाञ्चालेषु तथा कर्णः क्षयम् महा-रथाः

Analysis

Word Lemma Parse
संशप्तकेषु संशप्तक pos=n,g=m,c=7,n=p
पार्थः पार्थ pos=n,g=m,c=1,n=s
pos=i
कौरवेषु कौरव pos=n,g=m,c=7,n=p
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
पाञ्चालेषु पाञ्चाल pos=n,g=m,c=7,n=p
तथा तथा pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p