Original

अथापरान्महाराज सूतपुत्रः प्रतापवान् ।जघान बहुसाहस्रान्योधान्युद्धविशारदः ॥ ४९ ॥

Segmented

अथ अपरान् महा-राज सूतपुत्रः प्रतापवान् जघान बहु-साहस्रान् योधान् युद्ध-विशारदः

Analysis

Word Lemma Parse
अथ अथ pos=i
अपरान् अपर pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सूतपुत्रः सूतपुत्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
बहु बहु pos=a,comp=y
साहस्रान् साहस्र pos=a,g=m,c=2,n=p
योधान् योध pos=n,g=m,c=2,n=p
युद्ध युद्ध pos=n,comp=y
विशारदः विशारद pos=a,g=m,c=1,n=s