Original

युध्यमानांस्तु ताञ्शूरान्मनुजेन्द्रः प्रतापवान् ।अष्टाभिरष्टौ राधेयो न्यहनन्निशितैः शरैः ॥ ४८ ॥

Segmented

युध्यमानांस् तु ताञ् शूरान् मनुज-इन्द्रः प्रतापवान् अष्टाभिः अष्टौ राधेयो न्यहनन् निशितैः शरैः

Analysis

Word Lemma Parse
युध्यमानांस् युध् pos=va,g=m,c=2,n=p,f=part
तु तु pos=i
ताञ् तद् pos=n,g=m,c=2,n=p
शूरान् शूर pos=n,g=m,c=2,n=p
मनुज मनुज pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
प्रतापवान् प्रतापवत् pos=a,g=m,c=1,n=s
अष्टाभिः अष्टन् pos=n,g=m,c=3,n=p
अष्टौ अष्टन् pos=n,g=m,c=2,n=p
राधेयो राधेय pos=n,g=m,c=1,n=s
न्यहनन् निहन् pos=v,p=3,n=s,l=lun
निशितैः निशा pos=va,g=m,c=3,n=p,f=part
शरैः शर pos=n,g=m,c=3,n=p