Original

ते वीरा रथवेगेन परिवव्रुर्नरोत्तमम् ।सृजन्तं सायकान्क्रुद्धं कर्णमाहवशोभिनम् ॥ ४७ ॥

Segmented

ते वीरा रथ-वेगेन परिवव्रुः नर-उत्तमम् सृजन्तम् सायकान् क्रुद्धम् कर्णम् आहव-शोभिनम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
वेगेन वेग pos=n,g=m,c=3,n=s
परिवव्रुः परिवृ pos=v,p=3,n=p,l=lit
नर नर pos=n,comp=y
उत्तमम् उत्तम pos=a,g=m,c=2,n=s
सृजन्तम् सृज् pos=va,g=m,c=2,n=s,f=part
सायकान् सायक pos=n,g=m,c=2,n=p
क्रुद्धम् क्रुध् pos=va,g=m,c=2,n=s,f=part
कर्णम् कर्ण pos=n,g=m,c=2,n=s
आहव आहव pos=n,comp=y
शोभिनम् शोभिन् pos=a,g=m,c=2,n=s