Original

व्याघ्रकेतुं सुशर्माणं शङ्कुं चोग्रं धनंजयम् ।शुक्लं च रोचमानं च सिंहसेनं च दुर्जयम् ॥ ४६ ॥

Segmented

व्याघ्रकेतुम् सुशर्माणम् शङ्कुम् च उग्रम् धनंजयम् शुक्लम् च रोचमानम् च सिंहसेनम् च दुर्जयम्

Analysis

Word Lemma Parse
व्याघ्रकेतुम् व्याघ्रकेतु pos=n,g=m,c=2,n=s
सुशर्माणम् सुशर्मन् pos=n,g=m,c=2,n=s
शङ्कुम् शङ्कु pos=n,g=m,c=2,n=s
pos=i
उग्रम् उग्र pos=n,g=m,c=2,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
शुक्लम् शुक्ल pos=n,g=m,c=2,n=s
pos=i
रोचमानम् रोचमान pos=n,g=m,c=2,n=s
pos=i
सिंहसेनम् सिंहसेन pos=n,g=m,c=2,n=s
pos=i
दुर्जयम् दुर्जय pos=n,g=m,c=2,n=s