Original

पाञ्चालास्तु महाराज त्वरिता विजिगीषवः ।सर्वतोऽभ्यद्रवन्कर्णं पतत्रिण इव द्रुमम् ॥ ४४ ॥

Segmented

पाञ्चालास् तु महा-राज त्वरिता विजिगीषवः सर्वतो ऽभ्यद्रवन् कर्णम् पतत्रिण इव द्रुमम्

Analysis

Word Lemma Parse
पाञ्चालास् पाञ्चाल pos=n,g=m,c=1,n=p
तु तु pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
त्वरिता त्वर् pos=va,g=m,c=1,n=p,f=part
विजिगीषवः विजिगीषु pos=a,g=m,c=1,n=p
सर्वतो सर्वतस् pos=i
ऽभ्यद्रवन् अभिद्रु pos=v,p=3,n=p,l=lan
कर्णम् कर्ण pos=n,g=m,c=2,n=s
पतत्रिण पतत्रिन् pos=n,g=m,c=1,n=p
इव इव pos=i
द्रुमम् द्रुम pos=n,g=m,c=2,n=s