Original

न पाण्डवानां नास्माकं योधः कश्चित्पराङ्मुखः ।प्रत्यदृश्यत यत्कर्णः पाञ्चालांस्त्वरितो ययौ ॥ ४२ ॥

Segmented

न पाण्डवानाम् न नः योधः कश्चित् पराङ्मुखः प्रत्यदृश्यत यत् कर्णः पाञ्चालांस् त्वरितो ययौ

Analysis

Word Lemma Parse
pos=i
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
pos=i
नः मद् pos=n,g=,c=6,n=p
योधः योध pos=n,g=m,c=1,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
पराङ्मुखः पराङ्मुख pos=a,g=m,c=1,n=s
प्रत्यदृश्यत प्रतिदृश् pos=v,p=3,n=s,l=lan
यत् यत् pos=i
कर्णः कर्ण pos=n,g=m,c=1,n=s
पाञ्चालांस् पाञ्चाल pos=n,g=m,c=2,n=p
त्वरितो त्वर् pos=va,g=m,c=1,n=s,f=part
ययौ या pos=v,p=3,n=s,l=lit