Original

तं पृष्ठतोऽभ्ययात्तूर्णं शैनेयो वितुदञ्शरैः ।वारणं जघनोपान्ते विषाणाभ्यामिव द्विपः ॥ ४० ॥

Segmented

तम् पृष्ठतो ऽभ्ययात् तूर्णम् शैनेयो वितुदञ् शरैः वारणम् जघन-उपान्ते विषाणाभ्याम् इव द्विपः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
पृष्ठतो पृष्ठतस् pos=i
ऽभ्ययात् अभिया pos=v,p=3,n=s,l=lan
तूर्णम् तूर्णम् pos=i
शैनेयो शैनेय pos=n,g=m,c=1,n=s
वितुदञ् वितुद् pos=va,g=m,c=1,n=s,f=part
शरैः शर pos=n,g=m,c=3,n=p
वारणम् वारण pos=n,g=n,c=2,n=s
जघन जघन pos=n,comp=y
उपान्ते उपान्त pos=n,g=n,c=7,n=s
विषाणाभ्याम् विषाण pos=n,g=n,c=3,n=d
इव इव pos=i
द्विपः द्विप pos=n,g=m,c=1,n=s