Original

सूतपुत्रोऽपि समरे पाञ्चालान्केकयांस्तथा ।सृञ्जयांश्च महेष्वासान्निजघान सहस्रशः ॥ ४ ॥

Segmented

सूतपुत्रो ऽपि समरे पाञ्चालान् केकयांस् तथा सृञ्जयांः च महा-इष्वासान् निजघान सहस्रशः

Analysis

Word Lemma Parse
सूतपुत्रो सूतपुत्र pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
समरे समर pos=n,g=n,c=7,n=s
पाञ्चालान् पाञ्चाल pos=n,g=m,c=2,n=p
केकयांस् केकय pos=n,g=m,c=2,n=p
तथा तथा pos=i
सृञ्जयांः सृञ्जय pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
इष्वासान् इष्वास pos=n,g=m,c=2,n=p
निजघान निहन् pos=v,p=3,n=s,l=lit
सहस्रशः सहस्रशस् pos=i