Original

कर्णस्तु सात्यकिं जित्वा राजगृद्धी महाबलः ।द्रोणहन्तारमुग्रेषुं ससाराभिमुखं रणे ॥ ३९ ॥

Segmented

कर्णस् तु सात्यकिम् जित्वा राज-गृद्धी महा-बलः द्रोण-हन्तारम् उग्र-इषुम् ससार अभिमुखम् रणे

Analysis

Word Lemma Parse
कर्णस् कर्ण pos=n,g=m,c=1,n=s
तु तु pos=i
सात्यकिम् सात्यकि pos=n,g=m,c=2,n=s
जित्वा जि pos=vi
राज राजन् pos=n,comp=y
गृद्धी गृद्धिन् pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
द्रोण द्रोण pos=n,comp=y
हन्तारम् हन्तृ pos=a,g=m,c=2,n=s
उग्र उग्र pos=a,comp=y
इषुम् इषु pos=n,g=m,c=2,n=s
ससार सृ pos=v,p=3,n=s,l=lit
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s