Original

तमारोप्य रथे राजन्दण्डधारो जनाधिपम् ।अपोवाह च संभ्रान्तो धृष्टद्युम्नस्य पश्यतः ॥ ३८ ॥

Segmented

तम् आरोप्य रथे राजन् दण्डधारो जनाधिपम् अपोवाह च संभ्रान्तो धृष्टद्युम्नस्य पश्यतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
रथे रथ pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दण्डधारो दण्डधार pos=n,g=m,c=1,n=s
जनाधिपम् जनाधिप pos=n,g=m,c=2,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
pos=i
संभ्रान्तो सम्भ्रम् pos=va,g=m,c=1,n=s,f=part
धृष्टद्युम्नस्य धृष्टद्युम्न pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part