Original

तपनीयाङ्गदं चित्रं नागं मणिमयं शुभम् ।ध्वजं कुरुपतेश्छिन्नं ददृशुः सर्वपार्थिवाः ॥ ३६ ॥

Segmented

तपनीय-अङ्गदम् चित्रम् नागम् मणि-मयम् शुभम् ध्वजम् कुरु-पत्युः छिन्नम् ददृशुः सर्व-पार्थिवाः

Analysis

Word Lemma Parse
तपनीय तपनीय pos=n,comp=y
अङ्गदम् अङ्गद pos=n,g=m,c=2,n=s
चित्रम् चित्र pos=a,g=m,c=2,n=s
नागम् नाग pos=n,g=m,c=2,n=s
मणि मणि pos=n,comp=y
मयम् मय pos=a,g=m,c=2,n=s
शुभम् शुभ pos=a,g=m,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
कुरु कुरु pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
छिन्नम् छिद् pos=va,g=m,c=2,n=s,f=part
ददृशुः दृश् pos=v,p=3,n=p,l=lit
सर्व सर्व pos=n,comp=y
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p