Original

ततो दुर्योधनस्याश्वान्हत्वा सूतं च पञ्चभिः ।धनुश्चिच्छेद भल्लेन जातरूपपरिष्कृतम् ॥ ३४ ॥

Segmented

ततो दुर्योधनस्य अश्वान् हत्वा सूतम् च पञ्चभिः

Analysis

Word Lemma Parse
ततो ततस् pos=i
दुर्योधनस्य दुर्योधन pos=n,g=m,c=6,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p