Original

तस्य तेऽशोभयन्वक्त्रं कर्मारपरिमार्जिताः ।प्रफुल्लं चम्पकं यद्वद्भ्रमरा मधुलिप्सवः ॥ ३२ ॥

Segmented

तस्य ते ऽशोभयन् वक्त्रम् कर्मार-परिमार्जिताः प्रफुल्लम् चम्पकम् यद्वद् भ्रमरा मधु-लिप्सवः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
ऽशोभयन् शोभय् pos=v,p=3,n=p,l=lan
वक्त्रम् वक्त्र pos=n,g=n,c=2,n=s
कर्मार कर्मार pos=n,comp=y
परिमार्जिताः परिमार्जय् pos=va,g=m,c=1,n=p,f=part
प्रफुल्लम् प्रफुल्ल pos=a,g=m,c=2,n=s
चम्पकम् चम्पक pos=n,g=m,c=2,n=s
यद्वद् यद्वत् pos=i
भ्रमरा भ्रमर pos=n,g=m,c=1,n=p
मधु मधु pos=n,comp=y
लिप्सवः लिप्सु pos=a,g=m,c=1,n=p