Original

अथैनं छिन्नधन्वानं त्वरमाणो महीपतिः ।सायकैर्दशभी राजन्भ्रुवोर्मध्ये समार्दयत् ॥ ३१ ॥

Segmented

अथ एनम् छिन्न-धन्वानम् त्वरमाणो महीपतिः सायकैः दशभी राजन् भ्रुवोः मध्ये समार्दयत्

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
त्वरमाणो त्वर् pos=va,g=m,c=1,n=s,f=part
महीपतिः महीपति pos=n,g=m,c=1,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
दशभी दशन् pos=n,g=m,c=3,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
भ्रुवोः भ्रू pos=n,g=f,c=6,n=d
मध्ये मध्य pos=n,g=n,c=7,n=s
समार्दयत् समर्दय् pos=v,p=3,n=s,l=lan