Original

स छिन्नवर्मा नाराचैः प्रहारैर्जर्जरच्छविः ।धृष्टद्युम्नस्य भल्लेन क्रुद्धश्चिच्छेद कार्मुकम् ॥ ३० ॥

Segmented

स छिन्न-वर्मा नाराचैः प्रहारैः जर्जर-छविः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
छिन्न छिद् pos=va,comp=y,f=part
वर्मा वर्मन् pos=n,g=m,c=1,n=s
नाराचैः नाराच pos=n,g=m,c=3,n=p
प्रहारैः प्रहार pos=n,g=m,c=3,n=p
जर्जर जर्जर pos=a,comp=y
छविः छवि pos=n,g=m,c=1,n=s