Original

भीमसेनस्ततः कर्णं विहाय रथसत्तमम् ।प्रययौ कौरवं सैन्यं कक्षमग्निरिव ज्वलन् ॥ ३ ॥

Segmented

भीमसेनस् ततः कर्णम् विहाय रथ-सत्तमम् प्रययौ कौरवम् सैन्यम् कक्षम् अग्निः इव ज्वलन्

Analysis

Word Lemma Parse
भीमसेनस् भीमसेन pos=n,g=m,c=1,n=s
ततः ततस् pos=i
कर्णम् कर्ण pos=n,g=m,c=2,n=s
विहाय विहा pos=vi
रथ रथ pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
कौरवम् कौरव pos=a,g=n,c=2,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
कक्षम् कक्ष pos=n,g=m,c=2,n=s
अग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
ज्वलन् ज्वल् pos=va,g=m,c=1,n=s,f=part