Original

ते वर्म हेमविकृतं भित्त्वा राज्ञः शिलाशिताः ।विविशुर्वसुधां वेगात्कङ्कबर्हिणवाससः ॥ २८ ॥

Segmented

ते वर्म हेम-विकृतम् भित्त्वा राज्ञः शिला-शिताः विविशुः वसुधाम् वेगात् कङ्क-बर्हिण-वाससः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वर्म वर्मन् pos=n,g=n,c=2,n=s
हेम हेमन् pos=n,comp=y
विकृतम् विकृ pos=va,g=n,c=2,n=s,f=part
भित्त्वा भिद् pos=vi
राज्ञः राजन् pos=n,g=m,c=6,n=s
शिला शिला pos=n,comp=y
शिताः शा pos=va,g=m,c=1,n=p,f=part
विविशुः विश् pos=v,p=3,n=p,l=lit
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
वेगात् वेग pos=n,g=m,c=5,n=s
कङ्क कङ्क pos=n,comp=y
बर्हिण बर्हिण pos=n,comp=y
वाससः वासस् pos=n,g=m,c=1,n=p