Original

प्रज्वलन्निव वेगेन संरम्भाद्रुधिरेक्षणः ।अशोभत महेष्वासो धृष्टद्युम्नः कृतव्रणः ॥ २६ ॥

Segmented

प्रज्वलन्न् इव वेगेन संरम्भाद् रुधिर-ईक्षणः अशोभत महा-इष्वासः धृष्टद्युम्नः कृत-व्रणः

Analysis

Word Lemma Parse
प्रज्वलन्न् प्रज्वल् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
वेगेन वेग pos=n,g=m,c=3,n=s
संरम्भाद् संरम्भ pos=n,g=m,c=5,n=s
रुधिर रुधिर pos=n,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s
अशोभत शुभ् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
व्रणः व्रण pos=n,g=m,c=1,n=s