Original

तदपास्य धनुश्छिन्नं पाञ्चाल्यः शत्रुकर्शनः ।अन्यदादत्त वेगेन धनुर्भारसहं नवम् ॥ २५ ॥

Segmented

तद् अपास्य धनुः छिन्नम् पाञ्चाल्यः शत्रु-कर्शनः अन्यद् आदत्त वेगेन धनुः भार-सहम् नवम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
अपास्य अपास् pos=vi
धनुः धनुस् pos=n,g=n,c=2,n=s
छिन्नम् छिद् pos=va,g=n,c=2,n=s,f=part
पाञ्चाल्यः पाञ्चाल्य pos=a,g=m,c=1,n=s
शत्रु शत्रु pos=n,comp=y
कर्शनः कर्शन pos=a,g=m,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=2,n=s
आदत्त आदा pos=v,p=3,n=s,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
धनुः धनुस् pos=n,g=n,c=2,n=s
भार भार pos=n,comp=y
सहम् सह pos=a,g=n,c=2,n=s
नवम् नव pos=a,g=n,c=2,n=s