Original

ततः पुनरमेयात्मा पुत्रस्ते पृथिवीपते ।विद्ध्वा ननाद पाञ्चाल्यं षष्ट्या पञ्चभिरेव च ॥ २३ ॥

Segmented

ततः पुनः अमेय-आत्मा पुत्रस् ते पृथिवीपते विद्ध्वा ननाद पाञ्चाल्यम् षष्ट्या पञ्चभिः एव च

Analysis

Word Lemma Parse
ततः ततस् pos=i
पुनः पुनर् pos=i
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
पुत्रस् पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
पृथिवीपते पृथिवीपति pos=n,g=m,c=8,n=s
विद्ध्वा व्यध् pos=vi
ननाद नद् pos=v,p=3,n=s,l=lit
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
षष्ट्या षष्टि pos=n,g=f,c=3,n=s
पञ्चभिः पञ्चन् pos=n,g=m,c=3,n=p
एव एव pos=i
pos=i