Original

तमविध्यदमेयात्मा तव पुत्रोऽत्यमर्षणः ।पाञ्चाल्यं पञ्चविंशत्या प्रहस्य पुरुषर्षभ ॥ २२ ॥

Segmented

तम् अविध्यद् अमेय-आत्मा तव पुत्रो अति अमर्षणः पाञ्चाल्यम् पञ्चविंशत्या प्रहस्य पुरुष-ऋषभ

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अविध्यद् व्यध् pos=v,p=3,n=s,l=lan
अमेय अमेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
अति अति pos=i
अमर्षणः अमर्षण pos=a,g=m,c=1,n=s
पाञ्चाल्यम् पाञ्चाल्य pos=a,g=m,c=2,n=s
पञ्चविंशत्या पञ्चविंशति pos=n,g=f,c=3,n=s
प्रहस्य प्रहस् pos=vi
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s