Original

माद्रीपुत्रौ ततः शूरौ व्यतिक्रम्य महारथौ ।धृष्टद्युम्नस्तव सुतं ताडयामास सायकैः ॥ २१ ॥

Segmented

माद्री-पुत्रौ ततः शूरौ व्यतिक्रम्य महा-रथा धृष्टद्युम्नस् तव सुतम् ताडयामास सायकैः

Analysis

Word Lemma Parse
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
ततः ततस् pos=i
शूरौ शूर pos=n,g=m,c=2,n=d
व्यतिक्रम्य व्यतिक्रम् pos=vi
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=2,n=d
धृष्टद्युम्नस् धृष्टद्युम्न pos=n,g=m,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
सुतम् सुत pos=n,g=m,c=2,n=s
ताडयामास ताडय् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p