Original

ततः सेनापती राजन्पाण्डवस्य महात्मनः ।पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः ॥ २० ॥

Segmented

ततः सेनापती राजन् पाण्डवस्य महात्मनः पार्षतः प्रययौ तत्र यत्र राजा सुयोधनः

Analysis

Word Lemma Parse
ततः ततस् pos=i
सेनापती सेनापति pos=n,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
पार्षतः पार्षत pos=n,g=m,c=1,n=s
प्रययौ प्रया pos=v,p=3,n=s,l=lit
तत्र तत्र pos=i
यत्र यत्र pos=i
राजा राजन् pos=n,g=m,c=1,n=s
सुयोधनः सुयोधन pos=n,g=m,c=1,n=s