Original

ततस्तु चेदिकारूषान्सृञ्जयांश्च महारथान् ।कर्णो जघान संक्रुद्धो भीमसेनस्य पश्यतः ॥ २ ॥

Segmented

ततस् तु चेदि-कारूषान् सृञ्जयांः च महा-रथान् कर्णो जघान संक्रुद्धो भीमसेनस्य पश्यतः

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
चेदि चेदि pos=n,comp=y
कारूषान् कारूष pos=n,g=m,c=2,n=p
सृञ्जयांः सृञ्जय pos=n,g=m,c=2,n=p
pos=i
महा महत् pos=a,comp=y
रथान् रथ pos=n,g=m,c=2,n=p
कर्णो कर्ण pos=n,g=m,c=1,n=s
जघान हन् pos=v,p=3,n=s,l=lit
संक्रुद्धो संक्रुध् pos=va,g=m,c=1,n=s,f=part
भीमसेनस्य भीमसेन pos=n,g=m,c=6,n=s
पश्यतः दृश् pos=va,g=m,c=6,n=s,f=part