Original

पराक्रमं तु तं दृष्ट्वा तव सूनोर्महारथाः ।मृत्योरुपान्तिकं प्राप्तौ माद्रीपुत्रौ स्म मेनिरे ॥ १९ ॥

Segmented

पराक्रमम् तु तम् दृष्ट्वा तव सूनोः महा-रथाः मृत्योः उपान्तिकम् प्राप्तौ माद्री-पुत्रौ स्म मेनिरे

Analysis

Word Lemma Parse
पराक्रमम् पराक्रम pos=n,g=m,c=2,n=s
तु तु pos=i
तम् तद् pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तव त्वद् pos=n,g=,c=6,n=s
सूनोः सूनु pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
मृत्योः मृत्यु pos=n,g=m,c=6,n=s
उपान्तिकम् उपान्तिक pos=n,g=n,c=2,n=s
प्राप्तौ प्राप् pos=va,g=m,c=2,n=d,f=part
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
स्म स्म pos=i
मेनिरे मन् pos=v,p=3,n=p,l=lit