Original

बाणभूते ततस्तस्मिन्संछन्ने च नभस्तले ।यमाभ्यां ददृशे रूपं कालान्तकयमोपमम् ॥ १८ ॥

Segmented

बाण-भूते ततस् तस्मिन् संछन्ने च नभस्तले यमाभ्याम् ददृशे रूपम् काल-अन्तक-यम-उपमम्

Analysis

Word Lemma Parse
बाण बाण pos=n,comp=y
भूते भू pos=va,g=n,c=7,n=s,f=part
ततस् ततस् pos=i
तस्मिन् तद् pos=n,g=n,c=7,n=s
संछन्ने संछद् pos=va,g=n,c=7,n=s,f=part
pos=i
नभस्तले नभस्तल pos=n,g=n,c=7,n=s
यमाभ्याम् यम pos=n,g=m,c=3,n=d
ददृशे दृश् pos=v,p=3,n=s,l=lit
रूपम् रूप pos=n,g=n,c=1,n=s
काल काल pos=n,comp=y
अन्तक अन्तक pos=n,comp=y
यम यम pos=n,comp=y
उपमम् उपम pos=a,g=n,c=1,n=s