Original

ते तु बाणा महाराज हेमपुङ्खाः शिलाशिताः ।आच्छादयन्दिशः सर्वाः सूर्यस्येवांशवस्तदा ॥ १७ ॥

Segmented

ते तु बाणा महा-राज हेम-पुङ्खाः शिला-शिताः आच्छादयन् दिशः सर्वाः सूर्यस्य इव अंशवः तदा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तु तु pos=i
बाणा बाण pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
हेम हेमन् pos=n,comp=y
पुङ्खाः पुङ्ख pos=n,g=m,c=1,n=p
शिला शिला pos=n,comp=y
शिताः शा pos=va,g=m,c=1,n=p,f=part
आच्छादयन् आच्छादय् pos=v,p=3,n=p,l=lan
दिशः दिश् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
सूर्यस्य सूर्य pos=n,g=m,c=6,n=s
इव इव pos=i
अंशवः अंशु pos=n,g=m,c=1,n=p
तदा तदा pos=i