Original

तस्य सायकसंछन्नौ चकाशेतां च पाण्डवौ ।मेघच्छन्नौ यथा व्योम्नि चन्द्रसूर्यौ हतप्रभौ ॥ १६ ॥

Segmented

तस्य सायक-संछन्नौ चकाशेताम् च पाण्डवौ मेघ-छन्नौ यथा व्योम्नि चन्द्र-सूर्यौ हत-प्रभौ

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
सायक सायक pos=n,comp=y
संछन्नौ संछद् pos=va,g=m,c=1,n=d,f=part
चकाशेताम् काश् pos=v,p=3,n=d,l=lit
pos=i
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
मेघ मेघ pos=n,comp=y
छन्नौ छद् pos=va,g=m,c=1,n=d,f=part
यथा यथा pos=i
व्योम्नि व्योमन् pos=n,g=m,c=7,n=s
चन्द्र चन्द्र pos=n,comp=y
सूर्यौ सूर्य pos=n,g=m,c=1,n=d
हत हन् pos=va,comp=y,f=part
प्रभौ प्रभा pos=n,g=m,c=1,n=d