Original

धनुर्मण्डलमेवास्य दृश्यते युधि भारत ।सायकाश्चैव दृश्यन्ते निश्चरन्तः समन्ततः ॥ १५ ॥

Segmented

धनुः-मण्डलम् एव अस्य दृश्यते युधि भारत सायकाः च एव दृश्यन्ते निश्चरन्तः समन्ततः

Analysis

Word Lemma Parse
धनुः धनुस् pos=n,comp=y
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
एव एव pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
युधि युध् pos=n,g=f,c=7,n=s
भारत भारत pos=n,g=m,c=8,n=s
सायकाः सायक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
दृश्यन्ते दृश् pos=v,p=3,n=p,l=lat
निश्चरन्तः निश्चर् pos=va,g=m,c=1,n=p,f=part
समन्ततः समन्ततः pos=i