Original

संशप्तकांश्च कौन्तेयः कुरूंश्चापि वृकोदरः ।वसुषेणं च पाञ्चालः कृत्स्नेन व्यधमद्रणे ॥ १३० ॥

Segmented

संशप्तकांः च कौन्तेयः कुरूंः च अपि वृकोदरः वसुषेणम् च पाञ्चालः कृत्स्नेन व्यधमद् रणे

Analysis

Word Lemma Parse
संशप्तकांः संशप्तक pos=n,g=m,c=2,n=p
pos=i
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
कुरूंः कुरु pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
वृकोदरः वृकोदर pos=n,g=m,c=1,n=s
वसुषेणम् वसुषेण pos=n,g=m,c=2,n=s
pos=i
पाञ्चालः पाञ्चाल pos=n,g=m,c=1,n=s
कृत्स्नेन कृत्स्न pos=a,g=m,c=3,n=s
व्यधमद् विधम् pos=v,p=3,n=s,l=lan
रणे रण pos=n,g=m,c=7,n=s