Original

जत्रुदेशे च सुभृशं वत्सदन्तैरताडयत् ।स मूर्च्छां परमां गत्वा ध्वजयष्टिं समाश्रितः ॥ १२६ ॥

Segmented

जत्रु-देशे च सु भृशम् वत्सदन्तैः अताडयत् स मूर्च्छाम् परमाम् गत्वा ध्वज-यष्टिम् समाश्रितः

Analysis

Word Lemma Parse
जत्रु जत्रु pos=n,comp=y
देशे देश pos=n,g=m,c=7,n=s
pos=i
सु सु pos=i
भृशम् भृशम् pos=i
वत्सदन्तैः वत्सदन्त pos=n,g=m,c=3,n=p
अताडयत् ताडय् pos=v,p=3,n=s,l=lan
तद् pos=n,g=m,c=1,n=s
मूर्च्छाम् मूर्छा pos=n,g=f,c=2,n=s
परमाम् परम pos=a,g=f,c=2,n=s
गत्वा गम् pos=vi
ध्वज ध्वज pos=n,comp=y
यष्टिम् यष्टि pos=n,g=f,c=2,n=s
समाश्रितः समाश्रि pos=va,g=m,c=1,n=s,f=part