Original

एवमुक्तस्तु कृष्णेन क्षिप्त्वा भल्लांश्चतुर्दश ।त्वरमाणस्त्वराकाले द्रौणेर्धनुरथाच्छिनत् ।ध्वजं छत्रं पताकां च रथं शक्तिं गदां तथा ॥ १२५ ॥

Segmented

एवम् उक्तस् तु कृष्णेन क्षिप्त्वा भल्लांः चतुर्दश ध्वजम् छत्रम् पताकाम् च रथम् शक्तिम् गदाम् तथा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
क्षिप्त्वा क्षिप् pos=vi
भल्लांः भल्ल pos=n,g=m,c=2,n=p
चतुर्दश चतुर्दशन् pos=a,g=n,c=2,n=s
ध्वजम् ध्वज pos=n,g=m,c=2,n=s
छत्रम् छत्त्र pos=n,g=n,c=2,n=s
पताकाम् पताका pos=n,g=f,c=2,n=s
pos=i
रथम् रथ pos=n,g=m,c=2,n=s
शक्तिम् शक्ति pos=n,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
तथा तथा pos=i