Original

स रोषान्निःश्वसन्राजन्निर्दहन्निव चक्षुषा ।द्रौणिं ह्यपश्यत्संग्रामे फल्गुनं च मुहुर्मुहुः ॥ १२२ ॥

Segmented

स रोषान् निःश्वसन् राजन् निर्दहन्न् इव चक्षुषा द्रौणिम् ह्य् अपश्यत् संग्रामे फल्गुनम् च मुहुः मुहुः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
रोषान् रोष pos=n,g=m,c=5,n=s
निःश्वसन् निःश्वस् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
निर्दहन्न् निर्दह् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
द्रौणिम् द्रौणि pos=n,g=m,c=2,n=s
ह्य् हि pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
संग्रामे संग्राम pos=n,g=m,c=7,n=s
फल्गुनम् फल्गुन pos=n,g=m,c=2,n=s
pos=i
मुहुः मुहुर् pos=i
मुहुः मुहुर् pos=i