Original

द्रौणिपाण्डवयोरेवं वर्तमाने महारणे ।वर्धमाने च राजेन्द्र द्रोणपुत्रे महाबले ।हीयमाने च कौन्तेये कृष्णं रोषः समभ्ययात् ॥ १२१ ॥

Segmented

द्रौणि-पाण्डवयोः एवम् वर्तमाने महा-रणे वर्धमाने च राज-इन्द्र द्रोणपुत्रे महा-बले हीयमाने च कौन्तेये कृष्णम् रोषः समभ्ययात्

Analysis

Word Lemma Parse
द्रौणि द्रौणि pos=n,comp=y
पाण्डवयोः पाण्डव pos=n,g=m,c=6,n=d
एवम् एवम् pos=i
वर्तमाने वृत् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
रणे रण pos=n,g=m,c=7,n=s
वर्धमाने वृध् pos=va,g=m,c=7,n=s,f=part
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
द्रोणपुत्रे द्रोणपुत्र pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
बले बल pos=n,g=m,c=7,n=s
हीयमाने हा pos=va,g=m,c=7,n=s,f=part
pos=i
कौन्तेये कौन्तेय pos=n,g=m,c=7,n=s
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
रोषः रोष pos=n,g=m,c=1,n=s
समभ्ययात् समभिया pos=v,p=3,n=s,l=lan