Original

स विक्रमं हृतं मेने आत्मनः सुमहात्मना ।तथास्य समरे राजन्वपुरासीत्सुदुर्दृशम् ॥ १२० ॥

Segmented

स विक्रमम् हृतम् मेने आत्मनः सु महात्मना तथा अस्य समरे राजन् वपुः आसीत् सु दुर्दृशम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
हृतम् हृ pos=va,g=m,c=2,n=s,f=part
मेने मन् pos=v,p=3,n=s,l=lit
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
सु सु pos=i
महात्मना महात्मन् pos=a,g=m,c=3,n=s
तथा तथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
वपुः वपुस् pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
सु सु pos=i
दुर्दृशम् दुर्दृश pos=a,g=n,c=1,n=s