Original

तावन्ये धनुषी श्रेष्ठे शक्रचापनिभे शुभे ।प्रगृह्य रेजतुः शूरौ देवपुत्रसमौ युधि ॥ १२ ॥

Segmented

ताव् अन्ये धनुषी श्रेष्ठे शक्र-चाप-निभे शुभे प्रगृह्य रेजतुः शूरौ देव-पुत्र-समौ युधि

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=1,n=d
अन्ये अन्य pos=n,g=n,c=2,n=d
धनुषी धनुस् pos=n,g=n,c=2,n=d
श्रेष्ठे श्रेष्ठ pos=a,g=n,c=2,n=d
शक्र शक्र pos=n,comp=y
चाप चाप pos=n,comp=y
निभे निभ pos=a,g=n,c=2,n=d
शुभे शुभ pos=a,g=n,c=2,n=d
प्रगृह्य प्रग्रह् pos=vi
रेजतुः राज् pos=v,p=3,n=d,l=lit
शूरौ शूर pos=n,g=m,c=1,n=d
देव देव pos=n,comp=y
पुत्र पुत्र pos=n,comp=y
समौ सम pos=n,g=m,c=1,n=d
युधि युध् pos=n,g=f,c=7,n=s