Original

स तथा क्षिप्रकारी च दृढहस्तश्च पाण्डवः ।संमोहं परमं गत्वा प्रैक्षत द्रोणजं ततः ॥ ११९ ॥

Segmented

स तथा क्षिप्रकारी च दृढ-हस्तः च पाण्डवः संमोहम् परमम् गत्वा प्रैक्षत द्रोण-जम् ततः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
क्षिप्रकारी क्षिप्रकारिन् pos=a,g=m,c=1,n=s
pos=i
दृढ दृढ pos=a,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
pos=i
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
संमोहम् सम्मोह pos=n,g=m,c=2,n=s
परमम् परम pos=a,g=m,c=2,n=s
गत्वा गम् pos=vi
प्रैक्षत प्रेक्ष् pos=v,p=3,n=s,l=lan
द्रोण द्रोण pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
ततः ततस् pos=i