Original

ज्या चास्य चरतो युद्धे सव्यदक्षिणमस्यतः ।विद्युदम्बुदमध्यस्था भ्राजमानेव साभवत् ॥ ११८ ॥

Segmented

ज्या च अस्य चरतो युद्धे सव्य-दक्षिणम् अस्यतः विद्युद् अम्बुद-मध्य-स्था भ्राजन्ती इव सा अभवत्

Analysis

Word Lemma Parse
ज्या ज्या pos=n,g=f,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
चरतो चर् pos=va,g=m,c=6,n=s,f=part
युद्धे युद्ध pos=n,g=n,c=7,n=s
सव्य सव्य pos=a,comp=y
दक्षिणम् दक्षिण pos=a,g=n,c=2,n=s
अस्यतः अस् pos=va,g=m,c=6,n=s,f=part
विद्युद् विद्युत् pos=n,g=f,c=1,n=s
अम्बुद अम्बुद pos=n,comp=y
मध्य मध्य pos=n,comp=y
स्था स्थ pos=a,g=f,c=1,n=s
भ्राजन्ती भ्राज् pos=va,g=f,c=1,n=s,f=part
इव इव pos=i
सा तद् pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan