Original

द्रौणेस्तु धनुषः शब्दमहितत्रासनं रणे ।अश्रौषं बहुशो राजन्सिंहस्य नदतो यथा ॥ ११७ ॥

Segmented

द्रौणेस् तु धनुषः शब्दम् अहित-त्रासनम् रणे अश्रौषम् बहुशो राजन् सिंहस्य नदतो यथा

Analysis

Word Lemma Parse
द्रौणेस् द्रौणि pos=n,g=m,c=6,n=s
तु तु pos=i
धनुषः धनुस् pos=n,g=n,c=6,n=s
शब्दम् शब्द pos=n,g=m,c=2,n=s
अहित अहित pos=a,comp=y
त्रासनम् त्रासन pos=a,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
अश्रौषम् श्रु pos=v,p=1,n=s,l=lun
बहुशो बहुशस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सिंहस्य सिंह pos=n,g=m,c=6,n=s
नदतो नद् pos=va,g=m,c=6,n=s,f=part
यथा यथा pos=i