Original

न मया तादृशो राजन्दृष्टपूर्वः पराक्रमः ।संजज्ञे यादृशो द्रौणेः कृष्णौ संछादयिष्यतः ॥ ११६ ॥

Segmented

न मया तादृशो राजन् दृष्ट-पूर्वः पराक्रमः संजज्ञे यादृशो द्रौणेः कृष्णौ संछादयिष्यतः

Analysis

Word Lemma Parse
pos=i
मया मद् pos=n,g=,c=3,n=s
तादृशो तादृश pos=a,g=m,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s
संजज्ञे संजन् pos=v,p=3,n=s,l=lit
यादृशो यादृश pos=a,g=m,c=1,n=s
द्रौणेः द्रौणि pos=n,g=m,c=6,n=s
कृष्णौ कृष्ण pos=n,g=m,c=2,n=d
संछादयिष्यतः संछादय् pos=va,g=m,c=6,n=s,f=part